B 386-79 Bhavānyaparādhakṣamāpanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 386/79
Title: Bhavānyaparādhakṣamāpanastotra
Dimensions: 16.4 x 7.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1707
Acc No.: NAK 2/142
Remarks:
Reel No. B 386-79 Inventory No. 10965
Title Bhavānyaparādhakṣamāpaṇastotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.4 x 7.9 cm
Folios 3
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. kṣa. and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1707
Place of Deposit NAK
Accession No. 2/142
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutim aho
na cāhvānaṃ dhyānaṃ tad api ca na jāne śrutivacaḥ ||
na jāne mudrāṃ te tad api ca na jāne balividhiṃ
paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 1 ||
na jāne sāhityaṃ na ca paramamāraṃjanavidhiṃ
na jāne ṣaṭśāstraṃ na ca gaṇitamārgādicaritaṃ ||
kavittvaṃ no jāne vimalagadamadmo stu vilasat
paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 2 || (fol. 1v1–5)
End
parityaktā devāḥ katinatavasevāvasatayaḥ
paraṃ pācāsīter adhikam upanīte pibayasi ||
idānīṃ may aṃtas tava yadi na mātaḥ sakaruṇaṃ
nirālaṃbo laṃbodarajanani kaṃ yāmi śaraṇaṃ || 9 ||
nārādhitāsi vidhinā vividhopacāraiḥ
kiṃ lakṣasevanakṛte na mayā vacobhiḥ ||
śyāme rame tvam api kī(!)ṃkaramayyanāthe
dhatse kṛpām ucitam aṃba paraṃ tavaiva || 10 || (fol. 3r7–3v4)
Colophon
iti śrīśaṃkarācāryaviracitaṃ bhavānī-aparādhakṣamāpana(!)⟨ṃ⟩stotraṃ samāptam śubham || ||
śrīśāke 1707 || || (fol. 3v4–5)
Microfilm Details
Reel No. B 386/79
Date of Filming 17-01-1973
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 14-03-2009
Bibliography