B 386-79 Bhavānyaparādhakṣamāpanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/79
Title: Bhavānyaparādhakṣamāpanastotra
Dimensions: 16.4 x 7.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1707
Acc No.: NAK 2/142
Remarks:


Reel No. B 386-79 Inventory No. 10965

Title Bhavānyaparādhakṣamāpaṇastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.4 x 7.9 cm

Folios 3

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. kṣa. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1707

Place of Deposit NAK

Accession No. 2/142

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutim aho

na cāhvānaṃ dhyānaṃ tad api ca na jāne śrutivacaḥ ||

na jāne mudrāṃ te tad api ca na jāne balividhiṃ

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 1 ||

na jāne sāhityaṃ na ca paramamāraṃjanavidhiṃ

na jāne ṣaṭśāstraṃ na ca gaṇitamārgādicaritaṃ ||

kavittvaṃ no jāne vimalagadamadmo stu vilasat

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 2 || (fol. 1v1–5)

End

parityaktā devāḥ katinatavasevāvasatayaḥ

paraṃ pācāsīter adhikam upanīte pibayasi ||

idānīṃ may aṃtas tava yadi na mātaḥ sakaruṇaṃ

nirālaṃbo laṃbodarajanani kaṃ yāmi śaraṇaṃ || 9 ||

nārādhitāsi vidhinā vividhopacāraiḥ

kiṃ lakṣasevanakṛte na mayā vacobhiḥ ||

śyāme rame tvam api kī(!)ṃkaramayyanāthe

dhatse kṛpām ucitam aṃba paraṃ tavaiva || 10 || (fol. 3r7–3v4)

Colophon

iti śrīśaṃkarācāryaviracitaṃ bhavānī-aparādhakṣamāpana(!)⟨ṃ⟩stotraṃ samāptam śubham ||     ||

śrīśāke 1707 ||     || (fol. 3v4–5)

Microfilm Details

Reel No. B 386/79

Date of Filming 17-01-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 14-03-2009

Bibliography